मम प्रिय उत्सव संस्कृत निबंध गणेशोत्सव | Ganeshotsav Essay in Sanskrit

10 sentences on ganesh chaturthi in sanskrit

essay on ganesh chaturthi in sanskrit, मम प्रिय उत्सव संस्कृत निबंध गणेशोत्सव, संस्कृत निबंध गणेशोत्सव, ganesh chaturthi essay in sanskrit, 10 sentences on ganesh chaturthi in sanskrit, ganeshotsav essay in sanskrit, ganesh utsav nibandh in sanskrit, essay on ganesh chaturthi in sanskrit,
essay on ganesh chaturthi in sanskrit

संस्कृत निबंध गणेशोत्सव

गणेशउत्सवः भारतीयसमाजस्य महत्त्वपूर्णः धार्मिकोत्सवः अस्ति यः आनन्देन उत्साहेन च आचर्यते। अयं उत्सवः हिन्दुधर्मस्य देवस्य गणेशस्य आराधनाय, आराधनाय च आचर्यते । भगवान् गणेशः प्रत्येकस्मिन् कार्ये सफलतायाः सुखस्य च देवः इति मन्यते, अतः अयं उत्सवः महता धूमधामेन आयोजितः भवति ।

भारतस्य महाराष्ट्रराज्ये छत्रपतिशिवाजीमहाराजस्य शासनकाले गणेशचतुर्थी अथवा विनायकचतुर्थी इति अपि प्रसिद्धः गणेशउत्सवस्य उत्सवः आरब्धः । परन्तु अस्य व्यापकं लोकप्रियतां प्राप्य ब्रिटिशकाले विशेषतः १९ शताब्द्याः अन्ते सार्वजनिकोत्सवः अभवत् ।

गणेशउत्सवस्य सार्वजनिकोत्सवस्य श्रेयः लोकमान्यतिलक इति नाम्ना प्रसिद्धस्य बालगंगाधर तिलकस्य कृते दत्तं भवति, यः भारतीयस्वतन्त्रतासङ्घर्षकाले प्रमुखः स्वातन्त्र्यसेनानी समाजसुधारकर्ता च आसीत् । तिलकः गणेश-उत्सवस्य सार्वजनिकस्थापने जनान् एकत्र आनेतुं, एकतायाः, गौरवस्य च भावः सृजितुं, जनसामान्येषु सामाजिक-राजनैतिक-जागरूकतां प्रवर्धयितुं च महतीं क्षमताम् अपश्यत् ।

तिलकः गणेशउत्सवस्य समये पण्डालेषु (अस्थायीसंरचनेषु) बृहत् गणेशमूर्तीनां स्थापनां प्रोत्साहयति स्म तथा च सांस्कृतिककार्यक्रमैः, संगीतेन, परेडैः च सामुदायिक उत्सवस्य आयोजनं कृतवान् ते अस्य उत्सवस्य माध्यमरूपेण जनान् साधारणकारणाय एकत्र आनेतुं प्रयुक्तवन्तः, येन ब्रिटिशशासनविरुद्धे राष्ट्रवादी आन्दोलने अपि प्रत्यक्षतया योगदानम् अभवत् ।

कालान्तरे भारतस्य विभिन्नेषु भागेषु तथा च सम्पूर्णे विश्वे भारतीयप्रवासीषु गणेशउत्सवः प्रमुखः सांस्कृतिकसामाजिकः कार्यक्रमः परिणतः अस्ति । अधुना एकतायाः, भक्तिस्य, एकीकरणस्य च भावनायाः प्रतीकं देशस्य सर्वाधिकं प्रेक्षितेषु प्रियतमेषु च उत्सवेषु अन्यतमम् अस्ति ।

गणेश-उत्सवे जनाः स्वगृहेषु गणेशस्य मूर्तिं स्थापयित्वा तस्य पूजां कुर्वन्ति । गणेशचतुर्थ्याः प्रथमदिने गणेशस्य मूर्तिः चाल्यते, या स्थापनं कथ्यते । तदनन्तरं दशदिनानि गणेशः पूज्यते, एतेषु दिनेषु ईश्वरभक्तानां गृहेषु उत्सवस्य वातावरणं भवति ।

गणेश-उत्सवे भगवान् गणेश-पूजना सह अनेके धार्मिक-सामाजिक-सांस्कृतिक-कार्यक्रमाः अपि गणेश-उत्सवे आयोज्यन्ते । अस्मिन् गणेशविसर्जनस्य विशेषं महत्त्वम् अस्ति, यत् गणेशचतुर्थी-मासस्य दशम्यां भवति । अस्मिन् दिने भक्ताः परम्परागतरूपेण गणेशस्य मूर्तिं सरोवरे, नदीयां, समुद्रे वा विसर्जयन्ति । एषा प्रक्रिया गणेशस्य पूजायाः, तस्य विदायाश्च भावात्मकः अनुभवः अपि स्वेन सह आनयति ।

गणेश-उत्सवस्य समये स्थानीयभक्ताः समुदायजनाः च भगवान् गणेशस्य आशीर्वादं आशीर्वादं च प्रार्थयन्ति। अस्य उत्सवस्य माध्यमेन जनाः स्वजीवने सुखं, समृद्धिं, सफलतां च इच्छन्ति, तेषां धार्मिकं नैतिकं च मार्गदर्शनं प्राप्यते ।

एवं गणेश-उत्सवः एकः प्रमुखः हिन्दु-उत्सवः अस्ति यः मनुष्यान् गणेशस्य पूजाद्वारा सफलतां, सुखं, समृद्धिं च प्राप्तुं प्रेरयति ।

Leave a Comment