Sanskrit nibandh paryavaran | पर्यावरण पर संस्कृत में निबंध

Essay on Environment in Sanskrit

पर्यावरण क्या है इस पर निबंध लिखिए?, 
पर्यावरण को 100 शब्दों में क्या कहते हैं?, sanskrit nibandh paryavaran, पर्यावरण पर निबंध संस्कृत में 10 लाइन, पर्यावरण पर निबंध संस्कृत में 20 लाइन, पर्यावरण पर निबंध 250 शब्द sanskrit, पर्यावरण संस्कृत में निबंध, पर्यावरण प्रदूषण संस्कृत में निबंध, पर्यावरण संरक्षण संस्कृत में निबंध,
Sanskrit Essay on Environment in 100 words 10 lines for standard 8th, 9th, 10th

पर्यावरण अस्माकं जीवनस्य अभिन्नः भागः अस्ति तथा च अस्माकं जीवनसंभावनाः सीमितं कुर्वन् महत्त्वपूर्णः कारकः अस्ति। पर्यावरणं अस्मान् ऊर्जायाः, आहारस्य, ऊर्जायाः च स्रोतः, वनस्पतयः, पशवः, अन्येषां जीवानां च निरन्तरं निवासस्थानं च प्रदाति । पर्यावरणस्य संरक्षणं सर्वाधिकं महत्त्वपूर्णं यतः अस्माकं सुरक्षायाः कल्याणस्य च अस्माकं भविष्यस्य च विशेषतया उत्तरदायी अस्ति ।

अधिकांशपर्यावरणसमस्यानां मुख्यकारणं मानवीयक्रियासु असन्तुलनं, नियन्त्रणस्य अभावः च अस्ति । उदाहरणानि वन्यजीवानां हानिः, वायुप्रदूषणं, जलवायुपरिवर्तनं, प्राकृतिकसंसाधनानाम् अनुचितप्रयोगः च ।

पर्यावरण पर संस्कृत में निबन्ध

पर्यावरणस्य रक्षणे अस्माभिः सर्वैः योगदानं दातव्यम्। विभिन्नसङ्गठनानि, सर्वकारः, समुदायाः च मिलित्वा कार्यं कर्तुं अर्हन्ति येन वयं स्वपर्यावरणं स्वस्थं सुरक्षितं च कर्तुं शक्नुमः। एतदर्थं अस्माभिः प्रदूषणस्य न्यूनीकरणं, वन्यजीवसंरक्षणार्थं पदानि ग्रहीतव्या, प्राकृतिकसंसाधनानाम् उत्तरदायित्वपूर्वकं उपयोगः च आवश्यकः ।

विज्ञानस्य, प्रौद्योगिक्याः, अनुसन्धानस्य च माध्यमेन अस्माभिः पर्यावरणसंरक्षणार्थं नूतनानि उन्नतानि च प्रौद्योगिकीनि विकसितव्यानि सन्ति। तत्सह जनसंख्यानियन्त्रणार्थं, प्राकृतिकविपदानां सज्जतायै, सामाजिकजागरूकतायाः वर्धनाय च अस्माभिः प्रयत्नाः करणीयाः |

उपसंहाररूपेण पर्यावरणसंरक्षणं न केवलं अस्माकं वर्तमानपीढीनां कृते महत्त्वपूर्णं अपितु अस्माकं भविष्यत्पुस्तकानां भविष्याय अपि अत्यावश्यकम् अस्ति। अस्माभिः सर्वैः मिलित्वा अस्माकं पर्यावरणं स्वस्थं सुरक्षितं च स्थापयितुं परिश्रमं कर्तव्यं, येन अस्माकं भविष्यत्पुस्तकानां च कृते उत्तमं सुरक्षितं च भविष्यं भविष्यति।

Also see Sanskrit Nibandh Manjusha:

More Sanskrit Nibandh Lekhan

Leave a Comment