sanskrit essay on ramayana | Ramayan par nibandh sanskrit mein

sanskrit essay on ramayana, story of ramayana in sanskrit language, sanskrit nibandh ramayana 300 words, sanskrit essay on ramayana essay 100 words, रामायण संस्कृत निबंध 10 लाइन, संस्कृत निबंध रामायण 100 शब्द, संस्कृत निबंध रामायण 200 शब्द, रामायण संस्कृत निबंध 20 लाइन, ramayan par sanskrit mein nibandh, sanskrit nibandh ramayan 10 class, sanskrit nibandh ramayan 9 class, sanskrit nibandh ramayan 8 class,
sanskrit essay on ramayana

Sanskrit essay on Ramayana for class 10, 9 and 8

रामायणम् एकं महाकाव्यं यत् भारतीयसाहित्यस्य प्रमुखं धारावाहिकम् अस्ति । प्रियदर्शिप्रियासिताभक्तेश्वरश्रीरामस्य जीवनस्य कथा अस्ति । अद्यत्वे अपि जनान् मार्गदर्शयति इति आध्यात्मिक-उत्साहस्य, नैतिकतायाः च उदाहरणम् अस्ति एषा काव्यम् । रामायणे भगवतः रामस्य मातुः कौसल्याः पुत्रत्वेन जातः इति कथा अस्ति । सः भ्रात्रा लक्ष्मणेन सह दशरथराजस्य वंशजैः सह अयोध्यां त्यक्त्वा स्वप्रियां सीतां अन्वेष्टुं प्रवृत्तः ।

राम-सीता-लक्ष्मण-पश्चात् रामभक्तस्य हनुमानस्य उल्लेखः अपि रामायणे महत्त्वपूर्णः अस्ति । शौर्येन, बुद्ध्या, भक्त्या च हनुमानः रामं प्राप्य सीतां आविष्कृतवान् । रामायणस्य महानायकः सन् अपि रामः कदापि स्वधर्ममार्गात् न व्यभिचरति स्म, सर्वदा न्याये प्रतिबद्धः एव आसीत् ।

रामायणे धर्मः, प्रेम, समर्पणः, साहसः इत्यादयः महत्त्वपूर्णाः सन्देशाः सन्ति । रामः स्वजीवने धर्मानुसरणस्य उत्तमं उदाहरणं प्रस्तुतवान् । सर्वाणि आव्हानानि सम्मुखीकृत्य अपि सः सत्यस्य अनुसरणं कुर्वन् धर्मस्य रक्षणं कर्तुं समर्थः अभवत् । रामायणस्य माध्यमेन वयं स्वजीवने सम्यक् दिशि गन्तुं प्रेरणाम् प्राप्नुमः।

तदतिरिक्तं रामायणे सीतायाः त्यागः, हनुमानस्य वीरता, लक्ष्मणस्य निष्ठा इत्यादीनां महत्त्वपूर्णानां पात्राणां कथा अस्ति । अस्मान् तेषां गुणानाम् महत्त्वं ज्ञातुं प्रेरयति ये अस्मान् उत्तमं समृद्धं च जीवनं जीवितुं प्रेरयन्ति। रामायणः अस्मान् सच्चिदानन्दस्य, समर्पणस्य, धर्मस्य च महत्त्वं अवगन्तुं प्रेरयति तथा च प्रगतिमार्गे चलितुं प्रेरयति।

The above given is a Sanskrit Nibandh or Sanskrit Anuched on Topic Ramayana. It is an ideal a good way to learn Sanskrit Essay while preparing for your exams. This particular Sanskrit Essay contains around 1300 words in total and can be written in almost 13 lines which is sufficient to score whole marks in a Sanskrit Nibandh lekhan Spardha or Exam.

Leave a Comment