गाय पर संस्कृत में निबंध 10 लाइन | Gay par nibandh sanskrit mein 100 words

Sanskrit nibandh dhenu गाय पर संस्कृत में निबंध भारतीयसंस्कृतौ गोः महत्त्वपूर्णं स्थानं धारयति । अस्माकं देशस्य गौरवपूर्णं धरोहरं मन्यते, अस्माकं जीवने च बहु महत्त्वपूर्णं योगदानं ददाति । गोः प्राचीनकालात् एव पूज्यः इति मन्यते । अस्माकं शास्त्रेषु गोः मातृवत् मन्तव्यः । तस्य क्षीरगोबरद्वारा नारायणस्य दर्शनं प्राप्नुमः। अतः अस्माकं देशे गोः पूज्यते सा माता गोः इति कथ्यते। … Continue reading गाय पर संस्कृत में निबंध 10 लाइन | Gay par nibandh sanskrit mein 100 words