दिवाली पर निबंध 10 लाइन संस्कृत में | diwali essay in sanskrit for class 10

दिवाली का निबंध संस्कृत में

दीपावली पर निबंध संस्कृत में 10 लाइन, मम प्रिय उत्सव संस्कृत निबंध दीपावली, मम प्रिय उत्सव संस्कृत निबंध दीपावली, संस्कृत में दीपावली पर 10 वाक्य, diwali essay in sanskrit 10 lines, 10 lines on deepawali in sanskrit, diwali par 10 lines in sanskrit, diwali par nibandh sanskrit mein 10 line, संस्कृत में दीपावली पर 10 वाक्य,
दीपावली पर निबंध संस्कृत में 10 लाइन

दीपावली पर निबंध संस्कृत में 10 लाइन

दिवाली भारतीयानां प्रमुखेषु उत्सवेषु अन्यतमः अस्ति यः आनन्देन उत्साहेन च आचर्यते। अयं उत्सवः हिन्दु-जैन-सिक्ख-समुदायेषु महता धूमधामेन आचर्यते । दिवाली इत्यस्य अर्थः “रविस्य पञ्चमी” इति । धनतेरसः, छोटीदीपावली, दीपावली, गोवर्धनपूजा, भाई दूज इत्यादयः पञ्चदिनानि यावत् आचर्यन्ते ।

दीपावली-उत्सवः दीपप्रज्वलनेन आचर्यते । प्रकाशोत्सवरूपेण महता धूमधामेन, प्रदर्शनेन च आचर्यते, आकाशे प्रकाशमानैः दीपैः, दीपैः च अलङ्कृतैः गृहैः सह जनाः नववस्त्राणि धारयन्ति, परस्परं उपहारं ददति, मिलित्वा मिष्टान्नं खादन्ति च । सामाजिकैकतायाः, प्रेमस्य, समृद्धेः च प्रतीकं मन्यते ।

अस्य उत्सवस्य महत्त्वं विविधैः धार्मिकैः सामाजिकैः च अवसरैः सह सम्बद्धम् अस्ति । हिन्दुसमुदाये एतत् भगवान् रामस्य रावणस्य पराजयानन्तरं अयोध्यानगरं प्रत्यागमनस्य दिवसः इति आचर्यते । सिक्खसमुदाये गुरु हरगोविन्दसिंहजी इत्यस्य जन्मदिवसरूपेण दिवाली आचर्यते ।

दीपावली पर निबंध 20 लाइन संस्कृत में

दीपावली-उत्सवः धर्मस्य, संस्कृतिस्य, परम्परायाः च महत्त्वपूर्णः भागः अस्ति । समाजे स्वस्य भागीदारविभागं करोति, समृद्ध्या सह सुखस्य वर्षणं च आनयति। समाजे एकता, सौहार्दं च निर्वाहयति इति जनानां मध्ये नूतनानां सम्बन्धानां आरम्भः अपि मन्यते ।

एवं दीपावली सुखस्य उत्साहस्य च महान् उत्सवः अस्ति यः प्रतिवर्षं जनानां कृते नूतनां ऊर्जां विश्वासं च ददाति। अस्मिन् अवसरे अस्माभिः अस्माकं सामाजिकं पारिवारिकं च सम्बन्धं सुदृढं कर्तुं सर्वेषां मध्ये समानतायाः, सामञ्जस्यस्य च भावः प्रवर्धयितुं संकल्पः करणीयः।

मम प्रिय उत्सव संस्कृत निबंध होली

Leave a Comment