Essay on Mahabharat in Sanskrit | Mahabharat Sanskrit mein nibandh

Sanskrit essay on Mahabharat in 10 lines 100+ words

Essay on Mahabharat in Sanskrit, महाभारत पर संस्कृत में निबंध, महाभारत पर निबंध, mahabharat sanskrit mein nibandh, संस्कृत निबंध पुस्तक pdf, sanskrit anuched lekhan class 10, sanskrit anuched class 7, sanskrit anuched class 6, sanskrit anuched class 8, sanskrit anuched class 9, sanskrit anuched class 10, sanskrit anuched lekhan class 8,

महाभारत पर संस्कृत में निबंध

महाभारतम् एकः प्राचीनः भारतीयः इतिहासः अस्ति यस्मिन् धर्मः, कर्तव्यः, सामाजिकमूल्यानि च प्रस्तुतानि सन्ति । अस्मिन् आख्यानस्य, धर्मस्य, राजनीतिस्य च मिश्रणं वर्तते यत् अस्माकं समाजं संस्कृतिं च प्रभावितं करोति।

महाभारतस्य मूलग्रन्थेषु व्यासमुनिरचितेषु महाभारतस्य उल्लेखः अस्ति । अस्मिन् पाण्डवानां कौरवानां च युद्धस्य वर्णनं भवति, यत् कुरुक्षेत्रयुद्धम् इति प्रसिद्धम् अस्ति । अस्मिन् युद्धे धर्मस्य, कर्तव्यस्य, अधिकारस्य च महत्त्वं उल्लिखितम् अस्ति ।

वेदव्या ऋषिश्रुतिस्मृतिविशेषात् महाभारतः जातः। अस्मिन् पाण्डवकौरवयोः युद्धस्य घटनाः, तेषां धर्मभक्तिः, भगवतः श्रीकृष्णस्य उपदेशाः च वर्णिताः सन्ति ।

महाभारते धर्मस्य महती भूमिका अस्ति । अत्र धर्मसमर्पणं कर्तव्यनिष्ठा च सिद्धिदिशि प्रतीक्ष्यते । अयं ग्रन्थः अस्मान् विविधपात्राणां माध्यमेन नैतिकतायाः, साहसस्य, धैर्यस्य च महत्त्वं अवगन्तुं प्रेरयति ।

Essay on Mahabharat in Sanskrit

महाभारते श्रीकृष्णस्य अपि महत्त्वपूर्णं स्थानम् अस्ति । तस्य शिक्षाभ्यः जीवनस्य मूलभूतसिद्धान्तानां अवगमनं प्राप्नुमः । अत्र द्रौपदी, कर्ण, भीष्म, द्रोणाचार्य इत्यादीनां महान् व्यक्तित्वानां कथाः अपि सन्ति, येषु व्यक्तिस्य, सहानुभूतेः, निष्ठायाः च मूल्यानि प्रस्तुतानि सन्ति ।

महाभारतः एकः ऐतिहासिकः ग्रन्थः अस्ति यः अद्यत्वे अपि अस्माकं जीवने महत्त्वपूर्णान् पाठान् प्रदाति। अस्मिन् स्वस्य कर्तव्यस्य, धर्मस्य, सामाजिकमूल्यानां च विचारस्य महत्त्वपूर्णाः पाठाः प्राप्यन्ते ।

महाभारतस्य पाठकानां कृते एषा अमूल्यं धरोहरं यत् तेषां जीवनस्य सम्यक् मार्गं दर्शयति। अस्मिन् पुस्तके जीवनस्य प्रत्येकस्य क्षणस्य कृते महत्त्वपूर्णाः पाठाः सन्ति ये अस्मान् उच्चतरनैतिकतां जीवने समृद्धिं च प्रति नेति।

Leave a Comment