mam priya adhyapak sanskrit nibandh | mama priya shikshak essay in sanskrit

शिक्षक पर निबंध संस्कृत में

mam priya shikshak sanskrit mein nibandh, शिक्षक पर निबंध संस्कृत में, mam priya adhyapak essay in sanskrit, मम प्रिय शिक्षक संस्कृत निबंध, मम शिक्षक संस्कृत निबंध, मम शिक्षिका संस्कृत निबंध, मम प्रिय अध्यापक संस्कृत में, mere priya adhyapak anuchchhed lekhan, मेरे प्रिय अध्यापक पर 10 लाइन, my favourite teacher essay in sanskrit, essay on my favourite teacher in sanskrit,
mam priya shikshak sanskrit mein nibandh

mam priya adhyapak sanskrit nibandh in 10 lines

मम प्रियस्य अध्यापकस्य नाम प्रकाश शर्मा महोदयः अस्ति, सः अस्मान् गणितं पाठयति।

मम प्रियः शिक्षकः सः व्यक्तिः अस्ति यः मम जीवने महत्त्वपूर्णां भूमिकां निर्वहति। तस्य प्रेरणादायकः स्वभावः, उत्तमशिक्षणः, सहानुभूतिः च मम एतावत् किमपि शिक्षितवान् ।

मम प्रियस्य अध्यापकस्य ज्ञानं, तस्य अध्यापनकौशलं, तस्य संचारकौशलं च मम असाधारणशिक्षां प्राप्तुं साहाय्यं कृतवान्। सः न केवलं अध्ययने सफलतां प्रति मां मार्गदर्शनं कृतवान् अपितु मम विकासाय मनोविज्ञानस्य नीतिशास्त्रस्य च महत्त्वं व्याख्यातवान्।

मम प्रियस्य गुरुस्य प्रेरणा, तस्य मार्गदर्शनं, तस्य सहपाठिनां समर्थनं च मया सह सर्वदा एव अस्ति। तेषां साहाय्येन मया मम सामर्थ्यं विकसितं, अग्रे गन्तुं च बलं प्राप्तम् ।

मम प्रियः अध्यापकः मम कृतज्ञता, मम आदरः, मम आदर्शः च अभवत् । तेषां सहपाठिनां समर्थनं, तेषां शिक्षणं, तेषां आदरपूर्णव्यवहारः च मम जीवनं समृद्ध्या, गौरवेण च पूरितवान् ।

एवं मम प्रियगुरुः मम जीवने नूतनं आयामं दत्तवान् अहं च तस्य प्रति कृतज्ञतां अनुभवामि। तस्य प्रेरणादायकाः सन्देशाः तस्य करुणा च मम जीवने महत्त्वपूर्णं स्थानं धारयन्ति।

mam priya adhyapak essay in sanskrit

मम प्रियः शिक्षकः एकः अद्वितीयः गणितस्य शिक्षकः अस्ति यस्य मम जीवने गहनः प्रभावः अभवत्। तस्य ज्ञानं, सिद्धान्तानां स्पष्टता, स्थिरता च गणितस्य विषये मम रुचिं वर्धितवती, अस्मिन् क्षेत्रे उत्कृष्टतां प्रति मार्गदर्शनं च कृतवती ।

शर्मा गुरुजी स्वस्य पाठ्यक्रमं रोचकं सूचनाप्रदं च कर्तुं नवीनतमशिक्षणशास्त्रस्य पद्धतीनां च उपयोगं करोति। तेषां पाठ्यपुस्तकानां प्रश्नपत्राणां च अभ्यासेन अहं गणितशास्त्रे अधिकं प्रवीणतां प्राप्तवान्।

मम प्रियशिक्षकस्य प्रेरणादायकशैली स्वाभाविकतया मम मनसि गणितस्य रुचिं वर्धयति। तस्य प्रेरणादायकप्रेरणया अहं गणितशास्त्रे अधिकं परिश्रमं कृत्वा अस्मिन् क्षेत्रे अधिका सफलतां प्राप्तवान्।

मम अध्यापकस्य प्रेम्णः समर्थनं च सर्वदा मया सह वर्तते। सः न केवलं गणितस्य सफलतां प्रति मां मार्गदर्शनं कृतवान् अपितु मम व्यक्तित्वविकासे अपि महत्त्वपूर्णां भूमिकां निर्वहति ।

प्रकाशशर्मामहोदयेन मम जीवने नूतना दिशा, स्थिरता च आनयिता। तस्य शिक्षणकौशलं, मानवीयगुणाः च मम उत्तमः व्यक्तिः भवितुम् साहाय्यं कृतवन्तः । अहं सर्वदा कृतज्ञः भविष्यामि यत् सः मया सह अस्ति।

Leave a Comment