मम प्रिय खग संस्कृत निबंध | my favourite bird essay in sanskrit

Mama Priya Khaga Nibandh in Sanskrit

mama priya khaga nibandh in sanskrit, मम प्रिय खग संस्कृत निबंध, मम प्रिय खग संस्कृत निबंध शुक, sanskrit essay on my favourite bird, my favourite bird essay in sanskrit, mama priya khaga, sanskrit anuched mama priya khaga, mama priya khaga nibandh in sanskrit,
my favourite bird essay in Sanskrit 10th standard

मम प्रियः खगः – गरुडः

भारतीयसंस्कृतौ गरुडः प्रमुखः खगः इति मन्यते तथा च एषः खलु भव्यः खगः अस्ति । गरुडः मम प्रियः खगः इति मन्यते तस्य बलस्य, साहसस्य, भयानकतायाः च कारणात् ।

गरुडः एकः शिकारी खगः अस्ति, यः विशालपक्षैः, तीक्ष्णदृष्टिभिः च शिकारं ग्रहीतुं विशेषज्ञः अस्ति । ऊर्ध्ववायुमण्डले उच्चैः उड्डीय प्रबलपक्षसाहाय्येन भूमौ शिकारं ग्रहीतुं शक्नोति । तस्य तीक्ष्णदृष्टिः बहुदूरात् अपि शिकारं द्रष्टुं शक्नोति ।

गरुडस्य आकारः अपि विशालः बलवान् च अस्ति । अस्य शरीरं प्रायः सर्वेभ्यः पक्षिभ्यः बृहत्तरं भवति, मस्तिष्कस्य परिमाणं च तस्य आक्रामकतां प्रतिबिम्बयति । अस्य नखाः अपि अतीव तीक्ष्णाः सन्ति येन अस्य उड्डयनस्य सहायता भवति ।

गरुडस्य सामर्थ्यस्य साहसस्य च कथाः अस्माकं पुरातनशास्त्रेषु उपलभ्यन्ते। भारतीय पौराणिककथासु गरुडः विष्णुस्य वाहनरूपेण अपि पूज्यते । तेन सह गरुडस्य नानासंस्कृतौ अपि महत्त्वपूर्णं स्थानम् अस्ति ।

गरुडस्य एतेषां गुणानां लक्षणानां च कारणात् अयं खगः मम कृते अत्यन्तं प्रेरणादायकः अस्ति । अस्य बलं, साहसं, आश्चर्यं च मां सर्वदा प्रेरयति। गरुडः स्वतन्त्रस्य उदात्तस्य च स्वभावस्य प्रतीकः अस्ति यः मम मनोबलं सर्वदा पूरयति।

उपसंहारार्थं गरुडः मम प्रियः खगः अस्ति यः बलस्य, साहसस्य, स्वातन्त्र्यस्य च प्रतीकः अस्ति । अस्य गुणाः, लक्षणानि च मां सर्वदा प्रेरितवन्तः, अहं च अस्य उत्तमपक्षित्वेन प्रशंसयामि ।

Leave a Comment