मम प्रिय खग संस्कृत निबंध शुक | my favourite bird parrot essay in sanskrit

Sanskrit Nibandh Mama Priya Khaga Shuk

मम प्रिय खग संस्कृत निबंध शुक, my favourite bird parrot essay in sanskrit, sanskrit essay on my favourite bird, parrot essay in sanskrit, koyal bird essay in sanskrit, essay on parrot in sanskrit, parrot ko sanskrit mein kya kahenge, parrot ka sanskrit meaning, parrot sanskrit translation,
मम प्रिय खग संस्कृत निबंध शुक

मम प्रियः खगः – शुकः

शुकः सुन्दरः आकर्षकः खगः अस्ति यः बुद्ध्या, आकर्षणेन च जनान् आकर्षयति । मम कृते शुकः एकः पक्षी अस्ति यः मम हृदयं स्पृशति, सर्वदा मां प्रेरयति च।

शुकस्य सौन्दर्यं तस्य नानावर्णेषु निगूढं भवति । अस्य उज्ज्वलः हरितः, रक्तः, पीतः, नीलः च वर्णाः अन्येभ्यः पक्षिभ्यः अस्य भेदं कुर्वन्ति । अस्य विशालाः पक्षाः, विशालाः नेत्राणि च अस्य पक्षिणः आकर्षकं कुर्वन्ति ।

शुकस्य मनोहरसामाजिकत्वात् जनाः आकृष्टाः भवन्ति । एषः बहुभाषिकः पक्षी अस्ति यः जनानां स्वरस्य, वाच्यस्य च अनुकरणे निपुणः अस्ति । अस्य बुद्धिः, शिक्षणक्षमता च अस्य पक्षिणः उत्तमं पक्षं करोति ।

भारतीयसंस्कृतौ शुकस्य विशेषं महत्त्वम् अस्ति । विशेषतः गौरैया इति ख्यातं तस्य प्रीतिः श्रीकृष्णेन सह सम्बद्धा अस्ति। शुकः प्रज्ञायाः ज्ञानस्य च प्रतीकं मन्यते, तस्य कथासु बहु महत्त्वं दत्तम् अस्ति ।

मम कृते शुकः अतीव प्रियः खगः अस्ति यः मां सर्वदा प्रेरयति। अस्य सौन्दर्यं, बुद्धिः, आकर्षणं च मां सर्वदा प्रभावितं करोति । शुकस्य वाच्यस्वरः तस्य बुद्धिः च मां सर्वदा मोहयति, अहं च मम प्रियपक्षिणः इति स्वीकुर्वन् अस्मि ।

Leave a Comment