Sanskrit essay on Mahatma Gandhi in 10 lines and 200 words | Sanskrit Nibandh

Mahatma Gandhi par Sanskrit mein nibandh

mahatma gandhi par nibandh in sanskrit, mahatma gandhi par sanskrit mein nibandh, mahatma gandhi ka nibandh sanskrit mein, महात्मा गांधी पर संस्कृत निबंध, sanskrit essay on mahatma gandhi, sanskrit nibandh 8th class, sanskrit nibandh 9th class, sanskrit mein nibandh 10 lines, sanskrit nibandh class 10, sanskrit nibandh 10th class, sanskrit essay topics,
Mahatma Gandhi par nibandh in Sanskrit

Mahatma Gandhi ka nibandh Sanskrit mein

महात्मा गान्धी भारतीयस्वतन्त्रतासङ्घर्षस्य महान् नेता आसीत् । सः एकः पुरुषः आसीत् यस्य जीवनं पूर्णतया बल-समर्पण-अहिंसा-तत्त्वेषु आधारितम् आसीत् ।

महात्मा गान्धी १८६९ तमे वर्षे अक्टोबर् २ दिनाङ्के गुजरातराज्यस्य पोरबन्दरे जन्म प्राप्नोत् । स्वजीवने भारतीयजनानाम् स्वातन्त्र्ययुद्धे महत्त्वपूर्णं योगदानं दत्तवान् ।

गान्धीजी इत्यस्य प्रसिद्धतमः नारा आसीत् ‘सत्यग्रह’, यस्य अर्थः आसीत् यत् सत्यप्रतिबद्धतायाः माध्यमेन भवान् स्वलक्ष्यं प्राप्तुं शक्नोति। अहिंसाद्वारा भारतीयस्वतन्त्रता-आन्दोलनाय सः दृढं आधारं दत्तवान् ।

mahatma gandhi par sanskrit mein nibandh

महात्मा गान्धी इत्यस्य प्रबलभक्तिः, तस्य सरलता च सम्पूर्णे विश्वे प्रसिद्धः अभवत् । तस्य विचारैः कोटिजनाः प्रेरिताः, समर्पिताः भारतीयाः च अभवन् ।

गान्धीजी इत्यस्य असाधारणं योगदानं भारतीय-इतिहासस्य अविस्मरणीयम् अस्ति । तस्य नेतृत्वे एव भारतं आङ्ग्लेभ्यः स्वातन्त्र्यं प्राप्तवान् अद्यत्वे अपि सः अस्मान् सच्चिदानन्द-देशभक्ति-अहिंसा-द्वारा समाजस्य सेवां कर्तुं सन्देशं ददाति ।

Leave a Comment