Sanskrit essay on my favourite language | mama priya bhasha sanskrit nibandh 10 lines

Sanskrit bhasha nibandh – संस्कृत निबंध मम प्रिय भाषा

sanskrit nibandh mama priya bhasha, sanskrit nibandh sanskrit bhasha mahatva, sanskrit bhasha mahatva nibandh sanskrit mein, sanskrit mahatva nibandh in sanskrit, sanskrit bhasha nibandh in sanskrit class 10, sanskrit bhasha ka nibandh sanskrit mein, sanskrit bhasha nibandh sanskrit mein, sanskrit nibandh sanskrit bhasha mahatva, sanskrit bhasha nibandh, संस्कृत निबंध मम प्रिय भाषा,
mama priya bhasha sanskrit nibandh essay

मम प्रिया भाषा – संस्कृत

संस्कृतभाषा अस्माकं देशस्य प्राचीनतमासु महत्त्वपूर्णासु भाषासु अन्यतमा अस्ति। भारतीयसभ्यतायाः महत्त्वपूर्णः भागः अभवत्, तस्याः विकासे च महत्त्वपूर्णं योगदानं दत्तवान् । मम कृते संस्कृतं न केवलं प्रिया भाषा, अपितु मम संस्कृति-धरोहर-आत्मनः प्रतीकम् अस्ति।

संस्कृतस्य इतिहासः अतीव प्राचीनः अस्ति, अयं वेदभाषा इति प्रसिद्धः अस्ति । इयं भाषा अस्माकं ऋषीणां, महर्षिणां, धार्मिकग्रन्थानां च कृते हितकरः अस्ति। संस्कृतं न केवलं भाषा अपितु विज्ञान-धर्म-साहित्य-कला-भण्डारः अपि अस्ति ।

गहनध्यानचिन्तनस्य आवश्यकता वर्तते इति भाषा अस्ति । संस्कृतवाक्यानि, श्लोकानि, काव्यानि च संस्कृतिस्य आध्यात्मिकज्ञानस्य मूल्यानां च संप्रेषणस्य माध्यमम् अस्ति । अस्य विशालः शब्दावली, विविधता, संरचना च अद्वितीया अस्ति ।

मम कृते संस्कृतस्य ऐतिहासिकं सांस्कृतिकं च महत्त्वं महत्त्वपूर्णम् अस्ति। मम संस्कृतिस्य भागः अस्ति, मम धार्मिकं आध्यात्मिकं च ज्ञानं अवगन्तुं मम साहाय्यं करोति। संस्कृतशब्दानां उच्चारणेन मम शान्तिः सन्तोषः च भवति।

sanskrit bhasha nibandh 10th class

संस्कृतसाहित्ये अनेके महत्त्वपूर्णाः प्रसिद्धाः च ग्रन्थाः सन्ति, ये भारतीयसाहित्यस्य सुवर्णक्षणेषु समाविष्टाः सन्ति । वाल्मीकिना रचितं महाकाव्यं रामायणं हिन्दुधर्मस्य भारतीयसंस्कृतेः च महत्त्वपूर्णः धार्मिकग्रन्थः अस्ति । व्यासेन रचितं महाभारतं भारतीय-इतिहास-धर्म-आख्यायिका-महाकाव्यम् इति प्रसिद्धम् अस्ति । अस्मिन् कौरवपाण्डवयोः घोरयुद्धस्य कथा कथ्यते, भगवद्गीता अपि अन्तर्भवति । महाभारतस्य भीष्मपर्वणि स्थिता भगवद्गीता भगवान् कृष्णार्जुनयोः संवादरूपेण प्रस्तुतः अत्यन्तं महत्त्वपूर्णः धार्मिकग्रन्थः अस्ति । एतानि संस्कृतभाषायां लिखितानि कानिचन उत्तमसाहित्यानि यत् अद्यापि जनाः पठितुं रोचन्ते।

एतानि कतिचन उदाहरणानि एव, संस्कृतसाहित्ये अपि अनेके महत्त्वपूर्णाः प्रसिद्धाः च ग्रन्थाः सन्ति । महर्षिपाणिनेन लिखिता अष्टाध्यायी इव अयं ग्रन्थः संस्कृतव्याकरणस्य महत्त्वपूर्णः ग्रन्थः अस्ति, तस्य व्याकरणस्य नियमाः च सन्ति । सुपर्णाध्यायग्रन्थे संस्कृतकाव्यानि, प्रवचनानि, दृष्टान्तानि च सन्ति । विष्णुशर्मा लिखितः पञ्चतन्त्रग्रन्थः नैतिकदन्तकथानां, कथाप्रवचनानां, शिक्षाप्रदः मनोरञ्जनात्मकः च सङ्ग्रहः अस्ति ।

उपसंहारार्थं संस्कृतं मम प्रिया भाषा अस्ति या मम धार्मिक-सांस्कृतिक-भावनात्मक-विकासे सहायकं भवति। एषा भाषा मम आत्मानं समृद्धिं आनन्दं च आनयति, अहं च तां मम प्रिया भाषा इति स्वीकुर्वन् अस्मि ।

Leave a Comment