Sanskrit essay on nature | prakriti sanrakshan par nibandh

Prakriti par Sanskrit mein nibandh 10 lines

prakriti sanrakshan par nibandh, Sanskrit essay on nature, prakriti ka sandesh par nibandh, Sanskrit nibandh on nature, Sanskrit anuched prakriti, Sanskrit essay on nature 10 lines, Sanskrit essay on nature class 10, Sanskrit essay on nature class 8, Sanskrit essay on nature 10 lines, Sanskrit essay on nature 20 lines, Sanskrit essay on nature 100 words, Sanskrit essay on nature 200 words,
Sanskrit essay on nature

प्रकृतिः अस्माकं जीवनस्य महत्त्वपूर्णः भागः अस्ति। अस्मान् सौन्दर्यं, शान्तिं, ऊर्जां च अनुभवति, जीवनस्य सर्वेषु पक्षेषु च साहाय्यं करोति । प्रकृतेः महत्त्वं ज्ञातुं अस्माभिः तस्याः सम्पर्कः करणीयः, तस्याः अवगमनस्य प्रयासः करणीयः, तस्याः प्रति आदरः, सहानुभूतिः च दर्शयितव्या ।

प्रकृतिः न केवलं अस्मान् अपारं सौन्दर्यं ददाति अपितु अस्माकं ऊर्जायाः आवश्यकतां अपि पूरयति । वृक्षाणां वनस्पतिनां च सङ्गीतं, नद्यः प्रवाहः, पर्वतानाम् शान्तिः, हरितवर्णः च सर्वे अस्मान् आत्मायाः शान्तिं, सन्तुलनं च अनुभवन्ति ।

प्रकृतिः अपि अस्मान् उपदिशति। पशूनां, पक्षिणां, वनस्पतिणां च जीवनात् वयं बहवः महत्त्वपूर्णाः पाठाः ज्ञास्यामः । ते अस्मान् सहकार्यं कर्तुं, समर्थनं कर्तुं, संघर्षे एकीकृताः भवितुं च प्रेरयन्ति।

प्रकृतिः अस्मान् यथार्थसौन्दर्यस्य आनन्दं ददाति, यत् कस्मिन् अपि मानवनिर्मिते पदार्थे न लभ्यते । गुलाबस्य गन्धः, वर्षाबिन्दुः, रङ्गिणः पुष्पाणि, सर्वे स्वस्य सौन्दर्यस्य प्रमाणं प्रस्तुतयन्ति।

प्रकृतिः अस्मान् जीवनस्य महत्त्वपूर्णवास्तविकतानां सम्मुखीभवति। जीवनस्य मूल्यानां महत्त्वं ज्ञातुं साहाय्यं करोति, ध्यानं दातुं च प्रेरयति ।

एवं प्रकृत्या सह सङ्गतिं कृत्वा तस्याः आदरं कृत्वा जीवनस्य उत्कृष्टतां भोक्तुं अर्हति । अस्मान् जीवितं करोति च…

अस्मान् सन्तुलितजीवनस्य मार्गं प्रति नेति, स्वास्थ्यं, शान्तिं, संघर्षं च अनुभवति ।

Leave a Comment