Sanskrit Nibandh Mama Priya Kavi | मम प्रिय कवि कालिदास संस्कृत निबंध

मम प्रिय कवि – कालिदास कालिदासः भारतीयसाहित्यस्य अद्वितीयः गायकः कविः च अस्ति । तस्य कला, सौन्दर्यं, विचारधारा च विश्वस्य अनेकेषु कविषु अग्रणीस्थानं अर्जितवती अस्ति । मम कृते कालिदासः एकः कविः अस्ति यः मम जीवनं साहित्यिक-आध्यात्मिक-दृष्ट्या प्रेरयति । भारतीय-इतिहासस्य महत्त्वपूर्णे कालखण्डे कालिदासस्य जन्म अभवत् । तस्य कृतयः संस्कृतभाषायां सन्ति, विविधविषयेषु काव्यानि च लिखितवन्तः । ‘अभिज्ञानशकुन्तलम्’, ‘मेघदूतम्’, … Continue reading Sanskrit Nibandh Mama Priya Kavi | मम प्रिय कवि कालिदास संस्कृत निबंध