Sanskrit essay on Mahatma Gandhi in 10 lines and 200 words | Sanskrit Nibandh

mahatma gandhi par nibandh in sanskrit, mahatma gandhi par sanskrit mein nibandh, mahatma gandhi ka nibandh sanskrit mein, महात्मा गांधी पर संस्कृत निबंध, sanskrit essay on mahatma gandhi, sanskrit nibandh 8th class, sanskrit nibandh 9th class, sanskrit mein nibandh 10 lines, sanskrit nibandh class 10, sanskrit nibandh 10th class, sanskrit essay topics,

Mahatma Gandhi par Sanskrit mein nibandh Mahatma Gandhi ka nibandh Sanskrit mein महात्मा गान्धी भारतीयस्वतन्त्रतासङ्घर्षस्य महान् नेता आसीत् । सः एकः पुरुषः आसीत् यस्य जीवनं पूर्णतया बल-समर्पण-अहिंसा-तत्त्वेषु आधारितम् आसीत् । महात्मा गान्धी १८६९ तमे वर्षे अक्टोबर् २ दिनाङ्के गुजरातराज्यस्य पोरबन्दरे जन्म प्राप्नोत् । स्वजीवने भारतीयजनानाम् स्वातन्त्र्ययुद्धे महत्त्वपूर्णं योगदानं दत्तवान् । गान्धीजी इत्यस्य प्रसिद्धतमः नारा आसीत् … Read more