Paropkar par Sanskrit mein nibandh | परोपकार पर 10 वाक्य in Sanskrit

paropkar nibandh in sanskrit easy, परोपकार पर निबंध हिंदी में, सदाचार पर निबंध संस्कृत में, सत्संगति पर निबंध संस्कृत में, परोपकार पर 10 वाक्य in sanskrit, परोपकार पर 20 वाक्य in sanskrit, satsangati nibandh in sanskrit, paropkar par sanskrit mein nibandh, परोपकार पर हिंदी में निबंध लिखें, संस्कृत में निबंध परोपकार, संस्कृत निबंध परोपकार,

paropkar par sanskrit mein nibandh in 10 lines संस्कृत में निबंध परोपकार परोपकारः एकः महान् गुणः अस्ति यः अस्मान् अन्येषां साहाय्यं कर्तुं प्रेरयति। एषः गुणः अस्माकं समाजे सामूहिक-उत्थानस्य आधारः भवति । परोपकारस्य अर्थः अन्येषां साहाय्यं करणं, तेषां आवश्यकतां अवगन्तुं, तेषां साहाय्यार्थं कष्टानि अतितर्तुं च । दानस्य वास्तविकः अर्थः स्नेहः, सहानुभूतिः, सेवा च । एषः गुणः … Read more