दिवाली पर निबंध 10 लाइन संस्कृत में | diwali essay in sanskrit for class 10

दिवाली का निबंध संस्कृत में दीपावली पर निबंध संस्कृत में 10 लाइन दिवाली भारतीयानां प्रमुखेषु उत्सवेषु अन्यतमः अस्ति यः आनन्देन उत्साहेन च आचर्यते। अयं उत्सवः हिन्दु-जैन-सिक्ख-समुदायेषु महता धूमधामेन आचर्यते । दिवाली इत्यस्य अर्थः “रविस्य पञ्चमी” इति । धनतेरसः, छोटीदीपावली, दीपावली, गोवर्धनपूजा, भाई दूज इत्यादयः पञ्चदिनानि यावत् आचर्यन्ते । दीपावली-उत्सवः दीपप्रज्वलनेन आचर्यते । प्रकाशोत्सवरूपेण महता धूमधामेन, … Read more